detail-image

What is Ganesh Atharvashirsha Recitation and What Benefits Does it Offer?

Worshiping Lord Ganesh, who is always associated with auspicious results, brings numerous benefits. It is believed that Ganesh worship can bring happiness, prosperity, wealth, opulence, success, and respect. Any troubles one may face are alleviated through Ganesh worship. No auspicious task can begin without invoking Ganesh. There are various mantras associated with Ganesh worship. The Vedas describe Lord Ganesh as the master of the universe and praise him accordingly. Today, we will discuss a particularly effective praise of Ganesh, known as the Atharvashirsha Recitation.

What is Atharvashirsha Recitation?


The Ganesh Atharvashirsha is a collection of Vedic mantras. According to some beliefs, it is derived from the Atharvaveda. These mantras affirm that Lord Ganesh is the head of the universe. They describe Ganesh’s Vedic form, spiritual essence, and the blessings that can be obtained from him. The Atharvashirsha includes various mantras dedicated to Ganesh and details upon his meditation.

Benefits of Atharvashirsha Recitation


It is believed that there is no wish that cannot be fulfilled through the recitation of Ganesh Atharvashirsha. A person who recites it daily will experience abundance of wealth, resources, prosperity, and opulence. The Atharvashirsha states that those who offer Durva (a type of grass) to Ganesh along with these mantras will become as wealthy as Kubera, the god of wealth. Additionally, the recitation helps in the successful completion of various tasks. Offering thousands of Modaks (sweet dumplings) to Ganesh while reciting this text can fulfill all desires. Regular recitation of this text leads to progress in life. It is particularly beneficial during adverse planetary conditions, such as those caused by Ketu or Saturn.

Ganesh Atharvashirsha


{We have attempted to provide a pure text of the recitation here, but there may still be minor errors. It is recommended to verify the Vedic mantras when performing the recitation.}

 

Om Namaste Ganapataye।
Tvameva Pratyaksham Tatvamasi॥
Tvameva Kevalam Kartasi ।
Tvameva Kevalam Dhartasi॥
Tvameva Kevalam Hartasi।
Tvameva Sarvam Khalvidam Brahmasi॥
Tvam Sakshadatmasi Nityam॥

॥Swaroopa Tattva॥

Ritam Vachmi। Satyam Vachmi ॥
Ava Tvam Mam। Ava Vaktaram ॥
Ava Shrotaram। Avadataram ॥
Ava Dhataram Avanuchanamavashishyam ॥
Ava Paschatat। Avam Purastat ॥
Avottaratat। Ava Dakshinatat ॥
Avachordhvatat। Avadharatat ॥
Sarvato Mam Pahi Pahi Samantat ॥

Tvam Vangmayastvam Chinmaya।
Tvam Vangmayastvam Brahmamayah॥
Tvam Sachchidananda Dvitiyosi।
Tvam Pratyaksham Brahmasi।
Tvam Gyanmayo Vignyanmayosi॥

Sarva Jagadidam Tvatto Jayate।
Sarva Jagadidam Tvattastishthati।
Sarva Jagadidam Tvayi Layameshyati॥
Sarva Jagadidam Tvayi Pratyeti॥
Tvam Bhumiraponalo'nilo Nabha॥
Tvam Chatvarivakpadani।।

Tvam Gunatrayatitah Tvamavasthatrayatitah।
Tvam Dehatrayatitah Tvam Kalatrayatitah।
Tvam Muladhara Sthito'si Nityam।
Tvam Shakti Trayatmakah।।
Tvam Yogino Dhyayanti Nityam।
Tvam Shaktitrayatmakah।।
Tvam Yogino Dhyayanti Nityam।
Tvam Brahma Tvam Vishnustvam Rudrastvam Indrastvam Agnistvam।
Vayustvam Suryastvam Chandramastvam Brahmabhurbhuvah Swarom।।


॥Ganesh Mantra॥

Ganadim Purvamuchcharya Varnadim Tadanantaram।।
Anusvarah Paratarah।। Ardhaendulasitam।।
Tarena Riddham।। Etattava Manusvarupam।।
Gakarah Purva Rupam Akaro Madhyarupam।
Anusvarashchantya Rupam।। Binduruttara Rupam।।
Nadah Sandhanam।। Samhita Sandhih Saisha Ganesh Vidya।।
Ganaka Rishi Nichrudgayatri Chhandah।। Ganapati Devata।।
Om Gam Ganapataye Namah।।


॥Ganesh Gayatri॥

Ekadantaya Vidmahe। Vakratundaya Dhimahi Tanno Danti Prachodayat।।


॥Ganesh Roop॥

Ekadant Chaturhastam Paramankushadharinam।।
Radam Cha Varadam Cha Hastair Vibhranam Mushakadhvajam।।
Raktam Lambodaram Shoorpakarnakam Raktavasasam।।
Rakta Gandhanuliptangam Rakta Pushpaihi Supujitam।।

Bhaktanukampin Devam Jagatkaranam Achyutam।।
Avirbhutam Cha Srishtyadau Prakriteh Purushat Param।।
Evam Dhyayati Yo Nityam Sa Yogi Yoginam Varah।।


॥Ashta Nama Ganapati॥

Namo Vratapataye Namo Ganapataye।। Namo Prathamapataye।।
Namaste’stu Lambodaraya Ekadantaya Vighnanashine Shiva Sutaya।
Shri Varadamurtaye Namonamah।।


॥Phalashruti॥

Etadatharvashirsha Yo'dhite।। Sa Brahmabhuyaya Kalpate।।
Sa Sarvavighnair Na Badhyate Sa Sarvatah Sukha Medhate।।

Sayamadhiyano Divasakritam Papam Nashayati।।
Prataradhiyano Ratikritam Papam Nashayati।।
Sayam Pratah Prayunjano Papodbhavati।
Sarvatradhiyano'pavighno Bhavati।।
Dharmartha Kamamoksham Cha Vidanti।।

Idam Atharvashirsham Shishyayan Deyam।।
Yo Yadi Mohad Dasyati Sa Papiyan Bhavati।।
Sahasravartanat Yam Yam Kamamadhite Tam Tanena Sadhayet।।

Anena Ganapatimabhisinchati Sa Vagmi Bhavati।।
Chaturthyam Manashnan Japati Sa Vidyavan Bhavati।।
Ityartha Vakyam।। Brahmadhyavarannam Vidyat Na Vibheti Kadachaneti।।

Yo Durvankuraish Yajati Sa Vaishravanopamo Bhavati।।
Yo Lajair Yajati Sa Yashovan Bhavati। Sa Medhavan Bhavati।।
Yo Modaka Sahasrena Yajati।
Sa Vanchita Phalam Avapnoti।।
Yah Sajya Samidhvarbhayajati, Sa Sarvam Labhate Sa Sarvam Labhate।।

Ashto Brahmananam Samyakgrahayitva Suryavarchasvi Bhavati।।
Surya Grihe Mahanadyam Pratimhasannidhau Va Japatva Siddha Mantron Bhavati।।

Mahavighnat Pramuchyate।। Mahadoshat Pramuchyate।। Mahapapat Pramuchyate। Sa Sarva Vid Bhavati Sa Sarvavid Bhavati। Ya Evam Veda Ityupanishad।।

Om Bhadram Karnebhih Shrinuyama Devah।
Bhadram Pashyemakshabhiryajatrah।।
Sthirairangais Tushtuvamsastanubhih।
Vyashema Devahitam Yadayuh।।
Om Swasti Na Indro Vriddhashravah।
Swasti Nah Pusha Vishvavedah।
Swasti Nas Tarksyo Arishtanemih।।
Swasti No Brihaspatirdadhatu।।
Om Shantih Shantih Shantih।।।

॥ Iti Shri Ganapatyatharvashirsham Samaptam ॥